________________
स्वोपज्ञ - लघुवृत्ति: ]
समास प्रकरणम्
नाम
नाम नाम्नैकार्थ्यं समासो बहुलम् । ३ । १ । १८
।
नाम्ना सह
ऐकार्थ्य = सामर्थ्यविशेषे सति समासो बहुलं स्यात्;
लक्षणं इदं अधिकारश्च । तेन बहुव्रीह्यादि - संक्रमाऽभावे यत्रैकार्थता
तत्राऽनेनैव समासः ।
विस्पष्टपटुः, दारुणाध्यायकः, सार्वचर्मीणो रथः, कन्ये इव ।
[ इटेर
श्रुतपूर्वः ।