SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] समास प्रकरणम् नाम नाम नाम्नैकार्थ्यं समासो बहुलम् । ३ । १ । १८ । नाम्ना सह ऐकार्थ्य = सामर्थ्यविशेषे सति समासो बहुलं स्यात्; लक्षणं इदं अधिकारश्च । तेन बहुव्रीह्यादि - संक्रमाऽभावे यत्रैकार्थता तत्राऽनेनैव समासः । विस्पष्टपटुः, दारुणाध्यायकः, सार्वचर्मीणो रथः, कन्ये इव । [ इटेर श्रुतपूर्वः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy