________________
ફે૮૦ ]
हस्तेकृत्य, पाणौकृत्य । उद्वाह इति किम ?
हस्तेकृत्वा काण्डं गतः ॥ १५ ॥ प्राध्वं बन्धे । ३ । १ । १६ ।
प्राध्वम् -
इत्यव्ययं
बन्धार्थं
एतौ
[ हैम-शब्दानुशासनस्यै
कृग्योगे
गतिः स्यात् । प्राध्वंकृत्य ।
बन्ध इति किम् ?
:
प्राध्वं कृत्वा शकटं गतः ॥ १६ ॥ जीविको--पनिषदौपम्ये । ३ । १ । १७ ।
औपम्ये गम्ये कृगयोगे
गती स्याताम् । जीविका कृत्य - उपनिषत्कृत्य ॥ १७ ॥