SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ફે૮૦ ] हस्तेकृत्य, पाणौकृत्य । उद्वाह इति किम ? हस्तेकृत्वा काण्डं गतः ॥ १५ ॥ प्राध्वं बन्धे । ३ । १ । १६ । प्राध्वम् - इत्यव्ययं बन्धार्थं एतौ [ हैम-शब्दानुशासनस्यै कृग्योगे गतिः स्यात् । प्राध्वंकृत्य । बन्ध इति किम् ? : प्राध्वं कृत्वा शकटं गतः ॥ १६ ॥ जीविको--पनिषदौपम्ये । ३ । १ । १७ । औपम्ये गम्ये कृगयोगे गती स्याताम् । जीविका कृत्य - उपनिषत्कृत्य ॥ १७ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy