________________
%
D
स्वोपक्ष-लघुवृत्तिः स्वाम्ये गम्ये
अधीत्यव्ययं
कृयोगे
गतिर्वा स्यात् । चैत्रं ग्रामेऽधिकृत्य
अधिकृत्वा वा गतः । स्वाम्य इति किम् ? ___ ग्राममधिकृत्वा-उद्दिश्येत्यर्थः ॥ १३ ॥ साक्षादादिश्च्च्य र्थे । ३। १ । १४ । एते च्व्यर्थवृत्तयः
__ गतयो वा स्युः । साक्षात्कृत्य-साक्षात्कृत्वा ।
- मिथ्याकृत्य-मिथ्याकृत्वा ॥ १४ ॥ नित्यं हस्ते-पाणावुद्वाहे ।३।१।१५। एतौ अव्ययौ
उद्वाहे गम्ये नित्यं कृग्योगे
गती स्याताम् ।