SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३८४ ] [ हैम-शब्दानुशासनस्यः अव्ययम् । ३ । १ । २१ । अव्ययं नाम संख्यानाम्ना एकार्थ्य समस्यते, द्वितीयाद्यन्यार्थे संख्येये वाच्ये सच बहुव्रीहिः । उपदशाः ।। २१ एकार्थे चानेकं च । ३ । १ । ५२ । एकमनेकं च एकार्थ = समानाधिकरणमव्ययं च, नाम्ना द्वितीयाद्यन्तान्यपदस्यार्थे समस्यते, सच बहुव्रीहिः । आरूढवानरो वृक्षः सुसूक्ष्मजटकेशः, उच्चैर्मुखः ॥ २२ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy