________________
स्वोपक्ष-लघुवृत्तिः । हे दीर्घाहो निदाघ !
दीर्घाहा निदाघः ॥ ७४ ॥ रो लुप्य-रि । २ । १ । ७५ । अ-रेफे परे पदान्ते अह्नो लुपि सत्यां
सः स्यात् । अहरधाते, अहर्दत्ते ।
लुपि इति किम् ? हे दीर्घाहोऽत्र । __ अ-रीति किम् ? अहोरूपम् ॥७५॥
धुटस्तृतीयः । २।१ । ७६ । पदान्ते धुटां तृतीयः स्यात् ।
वाग, वाभि. अभिः ॥७६॥ । ग-ड-द-बादे श्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्थयोश्च प्रत्यये । २।१ । ७७। ग-ड-द-बादेः
चतुर्थान्तस्य