________________
-
१६६ )
[ हैम-शब्दानुशासनस्य युज-च-क्रुश्चो नो ङः । २।१।७१ । एषां नस्य पदान्ते ङ् स्यात् ।
युङ्, प्राङ्, क्रुङ ॥ ७१॥ सो रुः । २। १ । ७२ ।
पदान्ते
सो रुः स्यात् ।
___ आशीः, वायुः ॥७२॥ सजुषः । २ । १ । ७३ । पदान्ते
सजुषः ___ रुः स्यात ।
सजूः, सर्वत् ॥ ७३ ॥ अहः । २ । १ । ७४ । अतः पदान्ते
रु: स्यात् ।