________________
१६८ ].
[ हैम-शब्दानुशासनस्य
-
एकस्वरस्य धातुरूपशब्दावयवस्य आदेः
चतुर्थः स्यात् ।
पदान्ते
साऽऽदौ ध्वाऽऽदौ च
प्रत्यये । पर्णघुट्, तुण्डिभमाचक्षाणः तुण्डिए । एवं गर्द्ध धम्मभुत्,
निधोक्ष्यते, न्यधूवम् , धोक्ष्यते, अधुग्ध्वम् ,
भोत्स्यते, अभुद्ध्वम् । ग-ड-द-बादेरिति किम् ? अजअप् । एकस्वरस्य इति किम् ? दामलिट् ॥७७॥ धागस्त-थोश्च । २।१ । ७८ । धागः चतुर्थान्तस्य
दादेः आदेः दस्य त-थोः स्ध्वोश्च प्रत्यययोः परयोः
चतुर्थः स्यात् ।