SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६८ ]. [ हैम-शब्दानुशासनस्य - एकस्वरस्य धातुरूपशब्दावयवस्य आदेः चतुर्थः स्यात् । पदान्ते साऽऽदौ ध्वाऽऽदौ च प्रत्यये । पर्णघुट्, तुण्डिभमाचक्षाणः तुण्डिए । एवं गर्द्ध धम्मभुत्, निधोक्ष्यते, न्यधूवम् , धोक्ष्यते, अधुग्ध्वम् , भोत्स्यते, अभुद्ध्वम् । ग-ड-द-बादेरिति किम् ? अजअप् । एकस्वरस्य इति किम् ? दामलिट् ॥७७॥ धागस्त-थोश्च । २।१ । ७८ । धागः चतुर्थान्तस्य दादेः आदेः दस्य त-थोः स्ध्वोश्च प्रत्यययोः परयोः चतुर्थः स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy