SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ स्वोपश- लघुवृत्ति: ] धत्तः, धत्थः, धत्से, धध्वे । त- थोचेति किम् ? दध्वः । चतुर्थान्तस्य इत्येव ? दधाति ॥ ७८ ॥|| अ-धश्चतुर्थात् तथोर्धः । २ । १ । ७९ । चतुर्थात् परयोः धारूपवत् धातोर्विहितयोः त- थोर्धः स्यात् । अदुग्ध, अदुग्धा: । अलब्ध, अलब्धाः । अ-ध इति किम् ? धत्तः, धत्थः । विहितविशेषणं किम् ? ज्ञानभूत् त्वम् ॥७९॥ नम्यन्तात् परोक्षाऽद्यतन्याऽऽशिषो धो ढः । २ । १ । ८० । रान्तात् नाम्यन्ताच्च धातोः परासां परोक्षा- घतन्या - शिषां [ १६९ धो दः स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy