________________
स्वोपश- लघुवृत्ति: ]
धत्तः, धत्थः, धत्से, धध्वे । त- थोचेति किम् ? दध्वः । चतुर्थान्तस्य इत्येव ? दधाति ॥ ७८ ॥|| अ-धश्चतुर्थात् तथोर्धः । २ । १ । ७९ । चतुर्थात् परयोः धारूपवत् धातोर्विहितयोः त- थोर्धः स्यात् ।
अदुग्ध, अदुग्धा: ।
अलब्ध, अलब्धाः । अ-ध इति किम् ? धत्तः, धत्थः । विहितविशेषणं किम् ? ज्ञानभूत् त्वम् ॥७९॥ नम्यन्तात् परोक्षाऽद्यतन्याऽऽशिषो
धो ढः । २ । १ । ८० ।
रान्तात्
नाम्यन्ताच्च
धातोः परासां
परोक्षा- घतन्या - शिषां
[ १६९
धो दः स्यात् ।