SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७० ] [ हैम-शब्दानुशासनस्थं तुष्टुवे, अतीद्वम्, चेपीवम् तीर्षीद्वम् । नम्यन्तात इति किम् ? अपग्ध्वम्, आसिध्वम् ॥ ८० ॥ हाऽन्तस्थात् ञीड्भ्यां वा । २ । ९ । ८१ । हात् अन्तस्थायाश्च परात् जेरिट परासां परोक्षा-द्यतन्या- शिषां धो वा स्यात् । अग्राहिवम्, अग्राहिध्वम्, ग्राहिषीवम् ग्राहिषीध्वम् । अनाद्विम् अनाथध्वम् । नायिषीद्वम्, नायिपीध्वम् । अकारिह्वम्, अकारिध्वम् । अलाविवम्, अलाविध्वम् । जगृहिध्वे, जगृहिवे । आद्विम्, आयिध्वम् । हातस्थात इति किम् ? घानिषीध्वम्, आसिषीध्वम् ॥ ८१ ॥ ነ
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy