________________
स्वोपक्ष-लघुवृत्तिः । हो धुट-पदान्ते । २ । १ । ८२ । धुटि प्रत्यये
पदान्ते च
द् स्यात् । लेढा, मधुलिट् गुड-लिण्मान् । धुट्-पदान्त इति किम् ?
मधुलिहौ ॥ ८२॥ भ्वादे-देर्घः । २ । १ । ८३ ।
भ्वादेः
धातोः ___ यो दादिः अवयवः तस्य हो धुटि प्रत्यये परे पदान्ते च
घः स्यात् । दोग्धा, धोक्ष्यति,
अधोक, गोधुक् । भवादेः इति किम् ? दामलिट् ॥८३॥