________________
4%ी
१७२ 1 ___ [ हैम-शब्दानुशासनस्थ मुह-द्रुह-गुह-ब्णिहो
वा ।२।१। ८४ । एषां हो धुटि प्रत्यये पदान्ते च
घ वा स्यात् । मोग्धा मोढा । उन्मुक् उन्मुट् ।
द्रोग्धा द्रोढा । मित्रध्रुक । मित्रध्रुट् । स्नोग्धा स्नोढा ।
उत्स्नु उत्स्नुक् । स्नेग्धा स्नेढा ।
चेलस्निक चेलस्निट् ।। ८४ ॥ नहाऽऽहोद्ध-तौ । २ । १ । ८५ ।
नहेः
ब्रू-स्थानाऽऽहश्च धातोः
धुटि प्रत्यये पदान्ते च