________________
स्वोपज्ञ - लघुवृत्ति: 1
यथासंख्यं ध-तौ स्याताम् ।
नगा, उपानद्भ्याम्, आत्थ ॥ ८५ ॥ च-ज: क- गम् । २ । १ । ८६ । धुटि प्रत्यये पदान्ते च च - जोः
क - गौ स्याताम् ।
वक्ता वाक्,
त्यक्ता, अर्द्धभाक् ॥ ८६ ॥
यज - सृज - मृज-राज-भ्राजभृस्ज-त्रश्च - परिव्राज:
शः षः । २ । १ । ८७ ।
यजादीनां धातूनां
च-जः शस्य च
[ १७३
धुटि प्रत्यये पदान्ते च घः स्यात् ।
यष्टा, देवेट् स्रष्टा, तीर्थसृद्, माटी, कंसपरिमृट, राष्टिः,