________________
१७४
[ हैम-शब्दानुशासनस्य
सम्रोट, भ्राष्टिः,
विभ्राट्, भ्रष्टा, धानाभृद्, व्रष्टा, मूलवृद्, परिवाद, लेष्टा, प्रष्टा,
शब्दप्राट् । यजादिसाहचर्यात् शोऽपि
धातोरेव स्यात् । इह मा भूत् , निजभ्याम् ।
च-ज इत्येव ?
___ वृक्षवृश्चमाचष्टे वृक्षव ॥ ८७ ॥ संयोगस्याऽऽदौ स्कोलृक् । २ । १ । ८८ ।
धुट्प्रत्यये पदान्ते च संयोगादिस्थयोः स्कोः
__ लुक् स्यात् । लग्नः, साधुलक, वृक्णः , मूलवृद्,
तष्टः, काटतट् ॥ ८८ ॥