SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७४ [ हैम-शब्दानुशासनस्य सम्रोट, भ्राष्टिः, विभ्राट्, भ्रष्टा, धानाभृद्, व्रष्टा, मूलवृद्, परिवाद, लेष्टा, प्रष्टा, शब्दप्राट् । यजादिसाहचर्यात् शोऽपि धातोरेव स्यात् । इह मा भूत् , निजभ्याम् । च-ज इत्येव ? ___ वृक्षवृश्चमाचष्टे वृक्षव ॥ ८७ ॥ संयोगस्याऽऽदौ स्कोलृक् । २ । १ । ८८ । धुट्प्रत्यये पदान्ते च संयोगादिस्थयोः स्कोः __ लुक् स्यात् । लग्नः, साधुलक, वृक्णः , मूलवृद्, तष्टः, काटतट् ॥ ८८ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy