________________
स्वोपक्ष-लघुवृत्तिः ]
[ १७५
-
-
--
पदस्य । २ । १ । ८९ । पदस्य संयोगान्तस्य
लुक् स्यात् । पुमान् , पुंभिः. महान् ।
पदस्येति किम् ? स्कन्वा ॥ ८९॥ रात् सः ।२।१ । ९० । पदस्य संयोगान्तस्य यो र ततः परस्य सस्यैव
लुक स्यात् । चिकीः, कटचिकीः । स एवेति किम् ?
ऊर्क, न्यमाः ॥ ९० ॥ नाम्नो नोऽनह्नः । २ । १ । ९१ । पदान्ते नाम्नो नस्य
लुक् स्यात् ,