SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७६ ] [ हैम-शब्दानुशासनस्य स चेत् अहो न स्यात् । राजा, राजपुरुषः । अनह्न इति किम् ? अहरेति ॥९१॥ नाऽऽमन्ये ।२।१। ९२ । आमन्त्र्यार्थस्य नाम्नः नस्य लुक न स्यात् । हे राजन् ! ॥९२ ॥ क्लीबे वा । २ । १ । ९३ । आमन्व्यार्थस्य नाम्नः क्लीवे नस्य .. लुग्वा स्यात् । __ हे दाम !, हे दामन् ! ॥९३॥ मावर्णान्तोपान्ताऽपञ्चमवर्गात् मतोर्मों वः ।२।१ । ९४ । मावौं प्रत्येकमन्तो-पान्तौ यस्य तस्मात् पञ्चम्-बर्जवर्गान्ताच नाम्नः परस्य मतोः मो वः स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy