________________
१७६ ]
[ हैम-शब्दानुशासनस्य स चेत् अहो
न स्यात् । राजा, राजपुरुषः ।
अनह्न इति किम् ? अहरेति ॥९१॥ नाऽऽमन्ये ।२।१। ९२ । आमन्त्र्यार्थस्य नाम्नः नस्य लुक न स्यात् ।
हे राजन् ! ॥९२ ॥ क्लीबे वा । २ । १ । ९३ । आमन्व्यार्थस्य नाम्नः
क्लीवे नस्य .. लुग्वा स्यात् ।
__ हे दाम !, हे दामन् ! ॥९३॥ मावर्णान्तोपान्ताऽपञ्चमवर्गात्
मतोर्मों वः ।२।१ । ९४ । मावौं प्रत्येकमन्तो-पान्तौ यस्य
तस्मात् पञ्चम्-बर्जवर्गान्ताच नाम्नः परस्य मतोः
मो वः स्यात् ।