________________
स्वोपज्ञ - लघुवृत्ति: ]
किंवान्, शमीवान्, वृक्षवान्, मालावान्, अहवन्,
१२
भास्वान् मरुत्वान् ॥ ९४ ॥
नाम्नि । २ । १ । ९५ ।
संज्ञायां मतोः
मो वः स्यात् ।
अहीती मुनीवती नद्यौ ॥ ९५ ॥ चर्मण्वत्य ठीवत् चक्रीवत्-कक्षीवत्रुमण्वत् । २ । १ । ९६ ।
एते मत्वन्ताः संज्ञायां निपात्यन्ते । चर्मण्वती नाम नदी |
अष्ठीवान् जानुः,
[ १७७
चक्रीवान् खरः,
कक्षीवान् ऋषिः,
रुमण्वान् गिरिः ॥ ९६ ॥