SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] किंवान्, शमीवान्, वृक्षवान्, मालावान्, अहवन्, १२ भास्वान् मरुत्वान् ॥ ९४ ॥ नाम्नि । २ । १ । ९५ । संज्ञायां मतोः मो वः स्यात् । अहीती मुनीवती नद्यौ ॥ ९५ ॥ चर्मण्वत्य ठीवत् चक्रीवत्-कक्षीवत्रुमण्वत् । २ । १ । ९६ । एते मत्वन्ताः संज्ञायां निपात्यन्ते । चर्मण्वती नाम नदी | अष्ठीवान् जानुः, [ १७७ चक्रीवान् खरः, कक्षीवान् ऋषिः, रुमण्वान् गिरिः ॥ ९६ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy