________________
१७८ ]
[हैम-शब्दानुशासनस्य उदन्वानब्धौ च । २ । १ । ९७ ।
-
अब्धौ जलाधारे
नाम्नि च
मतौ उदन्वान् निपात्यते । उदन्वान् घटः, उदन्वान् समुद्गः
ऋषिः-आश्रमश्च ॥ ९७ ॥ राजन्वान् सुराज्ञि । २ । १ । ९८ ।
सुराजकेऽर्थे .: राजन्वान्
मतौ निपात्यते । राजन्वान् देशः,
राजन्वत्यः प्रजाः ॥९८॥ नोादिभ्यः । २ । १ । ९९ । अादिभ्यो मतोः मो वो
न स्यात् । अम्मिमान् , दल्मिमान् इत्यादि ॥९९॥