________________
स्वोपज्ञ-लघुवृत्तिः ] मास-निशाऽऽसनस्य शलादौ
लुग वा । २ । १ । १०० । शसादौ स्यादौ एषां
लुग वा स्यात् । मास:-मासान् । निशः-निशाः ।
आसनि-आसने ॥ १० ॥ दन्त-पाद-नासिक-हृदयाऽमृग्यूषोदक-दो-र्यक-च्छकृतो दत्-पन्नस्हृद-सन्-यूष-न्नुदन्-दोषन्-यक
छकन् वा । २ । १ । १०१ । शसादौ स्यादौ दन्तादीनां यथासंख्यं
दत् इत्यादयो वा स्युः । दतः, दन्तान् । पदः, पादान् ।
नसा, नासिकया । हृदि, हृदये ।