SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८.] । हैम-शब्दानुशासनस्य - अस्ना, असृजा । यूष्णा, यूषेण । उद्ना, उदकेन । दोष्णा, दोषा । यक्ना, यकृता । शक्ना, शकृता ॥१०१॥ य-स्वरे पादः पत् अ-णि क्य-घुटि । २ । १ । १०२ । णि-क्य-घुट्वर्जे यादौ स्वरादौ च प्रत्यये पादन्तस्य पद् स्यात् । वैयाघ्रपद्यः, द्विपदः पश्य । पादयतेः क्विपि पाद् , पदी कुले । य-स्वर इति किम् ? द्विपाद्भ्याम् । अ-णि-क्य-घुटीति किम् ? पादयति । व्याघ्रपाद्यति, द्विपादौ ॥१०२ ॥ उदच उदीच । २ । १ । १०३ । अ-णि-क्य-घुटि य-स्वरे उदच उदीच स्यात् ,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy