________________
स्वोपज्ञ -लघुवृत्ति: ]
उदीच्यः उदीची | अ - णि-क्य - घुटीत्येव ? उदयति, उदच्यति, उदञ्चः, उदच इति किम् ? नि मा भूत्,
१८१
उदञ्चा, उदञ्चे || १०३ ॥
अचू - चः प्राग्- दीर्घश्च । २ । १ । १०४ । अ-णिक्य-घुटि - स्वरादौ प्रत्यये
अच्
चः स्यात्, प्राक्स्वरस्य दीर्घः ।
प्राच्यः दधीचा । अ - णि-क्य - घुटीत्येव
?
दध्ययति, दध्यच्यति दध्यञ्चः ।
अच् इति किम् ?
नि मा भूत् साध्वञ्च ॥ १०४ ॥ क्वसु मतौ च । २ । १ । १०५ । अ-णिक्य - घुटि य-स्वरे