SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ -लघुवृत्ति: ] उदीच्यः उदीची | अ - णि-क्य - घुटीत्येव ? उदयति, उदच्यति, उदञ्चः, उदच इति किम् ? नि मा भूत्, १८१ उदञ्चा, उदञ्चे || १०३ ॥ अचू - चः प्राग्- दीर्घश्च । २ । १ । १०४ । अ-णिक्य-घुटि - स्वरादौ प्रत्यये अच् चः स्यात्, प्राक्स्वरस्य दीर्घः । प्राच्यः दधीचा । अ - णि-क्य - घुटीत्येव ? दध्ययति, दध्यच्यति दध्यञ्चः । अच् इति किम् ? नि मा भूत् साध्वञ्च ॥ १०४ ॥ क्वसु मतौ च । २ । १ । १०५ । अ-णिक्य - घुटि य-स्वरे
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy