________________
१८३1
[ हैम-शब्दानुशासनस्य
मतौ च प्रत्यये
क्वस उष् स्यात् । विदुष्यः, विदुषा, विदुष्मान् ।
अ-णि-क्य-घुटीत्येव ? विद्वयति, विद्वस्यति, विद्वांसः ॥१०५।। श्वन्-युवन्-मघोनो ङी-स्याद्यघुट-स्वरे व उः । २। १ । १०६ । ङ्यां स्याद्य-घुटू-स्वरे च श्वनादीनां
बउः स्यात् । शुनी, शुनः । । अतियूनी, यूनः ।
मघोनी, मघोनः । ङी-स्याद्य-धुट्स्वर इति किम् ? ___ शौवनम् , यौवनम् , माघवनम् ॥१०६॥ लुगातोऽनापः । २।१ । १०७ । आवर्जस्यातो
डी-स्याय-घुट्स्वरे