SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८३1 [ हैम-शब्दानुशासनस्य मतौ च प्रत्यये क्वस उष् स्यात् । विदुष्यः, विदुषा, विदुष्मान् । अ-णि-क्य-घुटीत्येव ? विद्वयति, विद्वस्यति, विद्वांसः ॥१०५।। श्वन्-युवन्-मघोनो ङी-स्याद्यघुट-स्वरे व उः । २। १ । १०६ । ङ्यां स्याद्य-घुटू-स्वरे च श्वनादीनां बउः स्यात् । शुनी, शुनः । । अतियूनी, यूनः । मघोनी, मघोनः । ङी-स्याद्य-धुट्स्वर इति किम् ? ___ शौवनम् , यौवनम् , माघवनम् ॥१०६॥ लुगातोऽनापः । २।१ । १०७ । आवर्जस्यातो डी-स्याय-घुट्स्वरे
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy