________________
स्वोपन-लघुवृत्ति:
१८३
-
-
लुक् स्यात् ।
कीलालपः । हाहे देहि । अनाप इति किम् ? शालाः ॥१०७॥ अनोऽस्य ।२। १ । १०८ । की-स्याद्य-घुट-स्वरे अनः अस्य लुक् स्यात् ।
राज्ञी, राज्ञः ॥ १०८ ॥ ई-ङो वा । २ । १ । १०९ । ईकारे ङौ च परे अनोऽस्य लुगू वा स्यात् । साम्नी-सामनी ।
राज्ञि-राजनि ॥ १०९ ।। षाऽऽदि-हन्-धृतराज्ञोऽणि ।२।१।११०।
षादेरनो
हनो
धृतराज्ञश्च अतः अणि प्रत्यये
लुक् स्यात् ।