________________
ava- लघुवृत्ति: ]
पूर्वकालो यस्य तद्वाचिएकादीनि च एकार्थानि,
परेण नाम्ना
समासस्तत्पुरुषः
कर्मधारयश्च स्यात् ।
स्नातानुलिप्तः - एकशाटी,
सर्व्वान्नम् - जरद्गवः,
पुराणकविः - नवोक्तिः,
दिग्वाचि
केवलज्ञानम् ।
स्नात्वाऽनुलिप्तः ॥ ९७ ॥
दिगधिकं संज्ञा-तद्धितो- त्तरपदे
। ३ । १ । ९८ ।
अधिकं च
एकार्थमित्येव ?
| પૃષ્ઠ
एकार्थ