SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ܪ ܘܐ तुल्यौ यस्य प्रत्येकं वर्णान्तरेण सदृशौ स्थाना-ऽऽस्यप्रयत्नौ सवर्णः स्वः स्यात् । तत्र त्रयोऽकारा तं प्रति ते सर्वे एवं दीर्घ- प्लुताः [ हैमशब्दानुशासनस्य उदात्ता-नुदात्त-स्वरिताः सानुनासिक - निरनुनासिकभेदात् षटू । इति अष्टादश भेदा अवर्णस्य, कण्ठस्थानाः विवृतकरणाः परस्पर स्वाः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy