________________
ܪ ܘܐ
तुल्यौ
यस्य
प्रत्येकं
वर्णान्तरेण सदृशौ स्थाना-ऽऽस्यप्रयत्नौ
सवर्णः
स्वः स्यात् । तत्र त्रयोऽकारा
तं प्रति
ते सर्वे
एवं दीर्घ- प्लुताः
[ हैमशब्दानुशासनस्य
उदात्ता-नुदात्त-स्वरिताः
सानुनासिक - निरनुनासिकभेदात्
षटू ।
इति अष्टादश भेदा अवर्णस्य,
कण्ठस्थानाः
विवृतकरणाः
परस्पर स्वाः ।