SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्ति: ] य-र-ल-वा अन्तस्थाः । १ । १ । १५ । एते अन्तस्थाः स्युः ॥ १५ ॥ अं -अः क) (प-श-ष-साः शिट् । १ । १ । १६ । अ-क-पा उच्चारणार्थाः, अनुस्वारविसग श-ष-साथ वज्र - गजकुम्भाकृती च वर्णे शिटः स्युः ॥ १६ ॥ तुल्य-स्थाना - Sऽस्य प्रयत्नः स्वः | १ | १|१७| स्थानं कण्ठादि । " अष्टौ स्थानानि वर्णानां, उरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताच, नासिकौष्ठौ च तालु च ॥१॥ आस्ये प्रयत्नः= =आस्यप्रयत्नः, = स्पृष्टतादिः,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy