________________
स्वोपज्ञलघुवृत्ति: ]
य-र-ल-वा अन्तस्थाः । १ । १ । १५ । एते अन्तस्थाः स्युः ॥ १५ ॥
अं -अः क) (प-श-ष-साः शिट् । १ । १ । १६ ।
अ-क-पा उच्चारणार्थाः, अनुस्वारविसग
श-ष-साथ
वज्र - गजकुम्भाकृती च वर्णे
शिटः स्युः ॥ १६ ॥
तुल्य-स्थाना - Sऽस्य प्रयत्नः स्वः | १ | १|१७| स्थानं कण्ठादि ।
" अष्टौ स्थानानि वर्णानां, उरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताच, नासिकौष्ठौ च तालु च ॥१॥ आस्ये प्रयत्नः=
=आस्यप्रयत्नः, = स्पृष्टतादिः,