________________
६०२ 1
ऊङः | ३ । २ । ६७ ।
ऊङन्तस्य
तरादौ चोत्तरपदे स्त्र्येकार्थे
| हैम-शब्दानुशासनस्यै
वा ह्रस्वः स्यात् ।
ब्रह्मबन्धुतरा - ब्रह्मबन्धूतरा ।
कब्रुवा - कबुवा ॥ ६७ ॥
महतः कर - घास - विशिष्टे डा: । ३ । २ । ६८ ।
करादौ उत्तरपदे महतो
डा वा स्यात् ।
महाकरः - महत्करः ।
महाघासः - महदूद्घासः ।
महाविशिष्टः- महद्द्द्विशिष्टः ||६८ ||
स्त्रियाम् । ३ । २ । ६९ ।