________________
स्वोपक्ष-लघुवृत्ति:
[५०५ गौरिमतिमता,
भोगवतिहता। नाम्नीति किम् ? भोगवतितरा,
भोगवत्तरा,
भोगवतीतरा ॥६५॥ नवैक-स्वराणाम् ।३।२।६६। एकस्वरस्य ड्यन्तस्य तरादौ प्रत्यये
ब्रुवादौ चोत्तरपदे स्न्येकार्थे
वा हस्वः स्यात् । स्त्रितरा-स्त्रीतरा । ज्ञितरा-ज्ञातरा । ज्ञितमा-ज्ञीतमा ।
ज्ञिब्रुवा-ज्ञीब्रुवा । एकस्वराणामिति किम् ?
कुटीतरा ॥६६॥