________________
५०.]
[ हैम-शब्दानुशासनस्य
गौरितरा, गौरितमा,
नर्तकिरूपा, कुमारिकल्पा, ब्राह्मणिब्रुवा, गार्गिचेली, ब्राह्मणिगोत्रा,
गार्गिमता, गौरिहता ॥ ६४ ॥ भोगवत्-गौरिमतो म्नि
।३।२। ६५। अनयोः ड्यन्तयोः संज्ञायां
तरादिषु प्रत्ययेषु ब्रुवादौ चोतरपदे एकार्थे
इस्त्रः स्यात् । भोगवतितरा, गौरिमतितमा, भोगवतिरूपा, गौरिमतिकल्पा, भोगवतिब्रुवा, गौरिमतिचेली,
भोगवतिगोत्रा,