________________
स्वोपज्ञ - लघुवृत्ति: ]
स्त्रीवृत्तेर्महतः करादौ उत्तरपदे नित्यं डाः स्यात् ।
महाकरः,
महाघासः,
महाविशिष्टः ॥ ६९ ॥
जातीयै - कार्थे ऽच्वेः । ३ । २ । ७० ।
महतोऽच्व्यन्तस्य
जातीयरि
डाः स्यात् ।
ऐकार्थ्य चोत्तरपदे
महाजातीयः, महावीरः ।
जातीयैकार्थ्य इति किम् ?
अ - च्वेरिति किम् ?
t ५०३
महत्तरः ।
महद्भूता कन्या ॥ ७० ॥
न पुंवन्निषेधे । ३ । २ । ७१ ।