________________
स्वोपश- लघुवृत्तिः ।
आश्रयाऽऽदिषु गम्यमानेषु द्वित्वेऽप्ययपि प् स्यात्, ङ - विषयश्चेत् स्तम्भिर्न स्यात् ।
आश्रय=
आलम्बनम्
ऊर्ज=
दुर्गमवष्टम्नाति, अवतष्टम्भ, अवाष्टम्नात् वा ।
और्जित्यम्
अहो ! वृषभस्यावष्टम्भः ।
अविदूरं
आसन्नं, अदूरासन्नं चअवष्टब्धा शरत्, अवष्टब्धा सेना |
( ૨૭૨
चः अनुक्त=समुच्चये, तेन
उपष्टम्भः ।
अ - ङ इत्येव ? अवातस्तम्भत् ॥ ४२ ॥