________________
२७८ 1
अ -ङ - प्रतिस्तब्ध---निस्तब्धे । २ । ३ । ४१ ।
स्तम्भः उपसर्गात् नाम्यादेः परस्य स्तम्भः सो द्वित्वेऽप्ययपि
ष् स्यात्,
न चेत् स्तम्भिः डे- प्रतिस्तब्ध -
विष्टभ्नाति
[ हैम-शब्दानुशासनंस्यै
निस्तब्धयोश्च स्यात् ।
वितष्टम्भ,
ङादिवर्जनं किम् ?
प्रत्यष्टम्नात् ।
व्यतस्तम्भत्, प्रतिस्तब्धः
निस्तब्धः ॥ ४१ ॥
अवाच्चाऽऽश्रयोऽविदूरे । २ । ३ । ४२ । अवात् उपसर्गात् परस्य
स्तम्भः सः