________________
३८
[ हैम-शब्दानुशासनस्य
-
-
नुर्जातः ।। ४ । ७२ । मनुष्यजातिवाचिनः इदन्तात् स्त्रियां डीः स्यात् ।
___ कुन्ती, दाक्षी। इत इत्येव ? दरत् ।
नुः इति किम् ? तित्तिरः । जातेः इति किम् ?
निष्कौशाम्बिः ॥ ७२ ॥ उतोऽप्राणिनश्चायुरज्ज्वादिन्यः
ऊङ् । २ । ४ । ७३ । उदन्तात् नृजातेः अ-प्राणिजातिवाचिनः
स्त्रियां ऊङ् स्यात् , न तु खन्तात् रज्ज्वादिभ्यश्च । कुरूः, ब्रह्मबन्धूः, अलाबूः, कर्कन्धूः। उत इति किम् ? वधूः ।