SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३८ [ हैम-शब्दानुशासनस्य - - नुर्जातः ।। ४ । ७२ । मनुष्यजातिवाचिनः इदन्तात् स्त्रियां डीः स्यात् । ___ कुन्ती, दाक्षी। इत इत्येव ? दरत् । नुः इति किम् ? तित्तिरः । जातेः इति किम् ? निष्कौशाम्बिः ॥ ७२ ॥ उतोऽप्राणिनश्चायुरज्ज्वादिन्यः ऊङ् । २ । ४ । ७३ । उदन्तात् नृजातेः अ-प्राणिजातिवाचिनः स्त्रियां ऊङ् स्यात् , न तु खन्तात् रज्ज्वादिभ्यश्च । कुरूः, ब्रह्मबन्धूः, अलाबूः, कर्कन्धूः। उत इति किम् ? वधूः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy