SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ स्वोपश- लघुवृत्ति: 1 अ - प्राणिनश्व इति किम् ? आखुः । जातेः इत्येव ? यु-रज्ज्यादिवर्जनं किम् ? अध्वर्युः स्त्री, रज्जुः, पटुः स्त्री । बाह्वान्तात् कडु - कमण्डलुभ्यां च संज्ञायां हनुः ।। ७३ ।। बाह्वन्त-कदु-कमण्डलोर्नाम्नि । २ । ४ । ७४ । [ ३४९ स्त्रियां ऊङ् स्यात् । भद्रबाहू, कद्र:, कमण्डलूः । नाम्नि इति किम् ? वृत्तवाहुः ॥ ७४ ॥ उपमान-सहित- संहित-सह-शफवाम-लक्ष्मणाद्यूरो: । २ । ४ । ७५ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy