________________
स्वोपश- लघुवृत्ति: 1
अ - प्राणिनश्व इति किम् ?
आखुः ।
जातेः इत्येव ?
यु-रज्ज्यादिवर्जनं किम् ? अध्वर्युः स्त्री, रज्जुः,
पटुः स्त्री ।
बाह्वान्तात् कडु - कमण्डलुभ्यां च संज्ञायां
हनुः ।। ७३ ।।
बाह्वन्त-कदु-कमण्डलोर्नाम्नि
। २ । ४ । ७४ ।
[ ३४९
स्त्रियां ऊङ् स्यात् ।
भद्रबाहू, कद्र:, कमण्डलूः । नाम्नि इति किम् ?
वृत्तवाहुः ॥ ७४ ॥
उपमान-सहित- संहित-सह-शफवाम-लक्ष्मणाद्यूरो: । २ । ४ । ७५ ।