________________
[ हैम-शब्दानुशासनस्य एतत्पूर्वपदाद्
ऊरोः
स्त्रियां ऊङ्ग स्यात । करभोरूः सहितोरूः, संहितोरुः,
सहोरूः, शफोरूः,
वामोरूः, लक्ष्मणोरूः । उपमागदेः इति किम् ?
पीनोरूः ॥ ७५ ॥ नारी-सखी-पङगू-श्वश्रू । २ । ४ । ७६ ।
यन्ताः
उङन्ताश्च निपात्यन्ते ॥ ७६ ॥ यूनस्तिः । ३ । ४ । ७७ । यूनः स्त्रियां
तिः स्यात् । युवतिः । मुख्यात् इत्येव ?
नि-यूनी ॥ ७७॥