SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] अनार्षे वृद्धेऽणिजौ बस्वर-गुरु पान्त्यस्याऽन्तस्य ष्यः । २ । ४ । ७८ । अनार्षे वृद्धे विहितौ यो अणित्रौ तदन्तस्य सतो नाम्नः बहुस्वरस्य गुरूपान्त्यस्य अन्तस्य यः स्यात् । कारीषगन्ध्या, बालाक्या । अनार्ष इति किम् ? वासिष्ठी । वृद्ध इति किम् ? आहिच्छत्री । अनि इति किम् ? बहुस्वरेति किम् ? गुरूपान्त्यस्येति किम् ? आर्त्तभागी । दाक्षी । औपगवी । [ ३५१
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy