________________
स्वोपज्ञ - लघुवृत्ति: ]
अनार्षे वृद्धेऽणिजौ बस्वर-गुरु
पान्त्यस्याऽन्तस्य ष्यः । २ । ४ । ७८ । अनार्षे वृद्धे विहितौ यो अणित्रौ
तदन्तस्य सतो
नाम्नः
बहुस्वरस्य गुरूपान्त्यस्य
अन्तस्य
यः स्यात् । कारीषगन्ध्या, बालाक्या । अनार्ष इति किम् ?
वासिष्ठी ।
वृद्ध इति किम् ?
आहिच्छत्री ।
अनि इति किम् ?
बहुस्वरेति किम् ?
गुरूपान्त्यस्येति किम् ?
आर्त्तभागी ।
दाक्षी ।
औपगवी ।
[ ३५१