________________
३५१]
[हैम-शब्दानुशासनस्य
अणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् ?
दौवार्या, औडुलोम्या ॥ ७८ ॥ कुलाख्यानाम् ।। ४ । ७९ । कुलमाख्यायते यकाभिः तासां अनार्षवृद्धाऽणि-अन्तानां अन्तस्य
स्त्रियां ष्यः स्यात् । पौणिक्या, गौप्त्या । अनार्ष इत्येव ?
गौतमी ॥ ८९॥ कौडयादीयाम् । २ । ४ । ८० । क्रौडि-इत्यादीनां अणिजन्तानां अन्तस्य स्त्रियां ष्यः स्यात् ।
क्रौड्या, लाड्या ॥८० ॥