SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३५१] [हैम-शब्दानुशासनस्य अणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् ? दौवार्या, औडुलोम्या ॥ ७८ ॥ कुलाख्यानाम् ।। ४ । ७९ । कुलमाख्यायते यकाभिः तासां अनार्षवृद्धाऽणि-अन्तानां अन्तस्य स्त्रियां ष्यः स्यात् । पौणिक्या, गौप्त्या । अनार्ष इत्येव ? गौतमी ॥ ८९॥ कौडयादीयाम् । २ । ४ । ८० । क्रौडि-इत्यादीनां अणिजन्तानां अन्तस्य स्त्रियां ष्यः स्यात् । क्रौड्या, लाड्या ॥८० ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy