SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] भोज - सूतयोः क्षत्रिया-युवत्योः । २ । ४ । ८१ । २३ अनयोः अन्तस्य यथासंख्यं क्षत्रिया-युवत्योः स्त्रियां यः स्यात् । भोज्या क्षत्रिया, सूत्या युवतिः । अन्या तु भोजा, सूता ॥ ८१ ॥ देवयज्ञ - शौचिवृक्षि- सात्यमुप्रिकाण्ठे विद्धे । २ । ४ । ८२ । एषां इञन्तानां स्त्रियां अन्तस्य यो वा स्यात् । देवइया - देवयज्ञी | शौचिवृक्ष्या - शौचिवृक्षी | [ ३५३ सात्यमुग्रया - सात्यमुग्री । काण्ठेविया - काण्ठेविखी ॥ ८२ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy