________________
स्वोपज्ञ - लघुवृत्ति: ]
भोज - सूतयोः क्षत्रिया-युवत्योः
। २ । ४ । ८१ ।
२३
अनयोः अन्तस्य यथासंख्यं क्षत्रिया-युवत्योः स्त्रियां यः स्यात् । भोज्या क्षत्रिया, सूत्या युवतिः । अन्या तु भोजा, सूता ॥ ८१ ॥ देवयज्ञ - शौचिवृक्षि- सात्यमुप्रिकाण्ठे विद्धे । २ । ४ । ८२ ।
एषां इञन्तानां
स्त्रियां अन्तस्य
यो वा स्यात् ।
देवइया - देवयज्ञी | शौचिवृक्ष्या - शौचिवृक्षी |
[ ३५३
सात्यमुग्रया - सात्यमुग्री । काण्ठेविया - काण्ठेविखी ॥ ८२ ॥