________________
३५४ ]
[ हेम-शब्दानुशासनस्य प्या पुत्र-प्रत्योः केवलयोरीच्
तत्पुरुषे । २ । ४ । ८३ । मुख्याऽऽवन्तस्य ध्यः पुत्र-पत्योः केवलयोः परयोः तत्पुरुष समासे
ईच् स्यात् । कारीषगन्धीपुत्रः,
कारीषगन्धीपतिः । "प्येति किम् ?
इभ्यापुत्रः । केवलयोः इति किम् ?
कारीषगन्ध्यापुत्रकुलम् ॥ ८३॥ बन्धौ बहुव्रीहौ । २।४ । ८४ । मुख्याऽऽबन्तस्य ष्यो बन्धौ केवले परे बहुव्रीहौ ईच् स्यात् ।
कारीषगन्धीबन्धुः ।