________________
स्वोपक्ष-लघुवृत्ति: 1
-
-
-
केवल इत्येव ?
कारीषगन्ध्याबन्धुकुलम् । मुख्य इत्येव !
अति-कारीषगन्ध्या-बन्धुः ॥ ८४ ॥ मात-मातृ-मातृके वा
।२। ४ । ८५। मुख्याऽऽबन्तस्य प्यो मातादिपु केवलेषु परेषु
बहुव्रीही ईच् वा स्यात् । कारीषगन्धीमातः,
कारीषगन्ध्यामातः । कारीषगन्धीमाता,
कारीषगन्ध्यामाता । कारीषगन्धीमातृका,
कारिषगन्ध्यामातृकः ॥ ८५ ॥ अस्य यां लुक् । २ । ४ । ८६ ।