________________
[ हैम-शब्दानुशासनस्थ
।
ङ्यां परे अस्य लुक स्यात् ।
भद्रचरी ॥८६॥
मत्स्यस्य यः । २ । ४ । ८७ । मत्स्यस्य यो यां लुक् स्यात् ।
मत्सी ॥ ८७॥ जश्चनात् तद्धितस्य । २।४। ८८। व्यञ्जनात् परस्य तद्धितस्य यो यां लुक् स्यात् ।
मनुपी । व्यञ्जनात् इति किम् ?
कारिकेयी। तद्धितस्य इति किम् ?
वैश्यी ॥ ८८॥ सूर्यागस्त्ययोरीये च । २।४ । ८९ ।