SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्थ । ङ्यां परे अस्य लुक स्यात् । भद्रचरी ॥८६॥ मत्स्यस्य यः । २ । ४ । ८७ । मत्स्यस्य यो यां लुक् स्यात् । मत्सी ॥ ८७॥ जश्चनात् तद्धितस्य । २।४। ८८। व्यञ्जनात् परस्य तद्धितस्य यो यां लुक् स्यात् । मनुपी । व्यञ्जनात् इति किम् ? कारिकेयी। तद्धितस्य इति किम् ? वैश्यी ॥ ८८॥ सूर्यागस्त्ययोरीये च । २।४ । ८९ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy