________________
[ हैम-शब्दानुशासनस्ये सहाविवर्जन किम् ?
सहकेशा, अकेशा, विद्यमानकेशा । क्रोडादिवर्जन किम् ?
कल्याणक्रोडा, बहुदुर्गा, दीवाला । स्वाङ्गादिति किम् ?
बहुशोफा, बहुज्ञाना, बहुयवा ॥३८॥ नासिको-दरो-ष्ठ-जङ्का-दन्त-कर्णशृङ्गाङ्ग-गात्र-कण्ठात् । २ । ४ । ३९ । सहादिवर्जपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः
स्त्रियां ङीर्वा स्यात् । तुङ्गनासिकी-तुङ्गनासिका । कृशोदरी-कृशोदरा ।
विम्बोष्ठी-बिम्बोष्ठी । दीर्घजङ्घी-दीर्घजङ्घा । समदन्ती-समदन्ता ।
चारुकर्णी-चारुकर्णा ।
३