SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्ये सहाविवर्जन किम् ? सहकेशा, अकेशा, विद्यमानकेशा । क्रोडादिवर्जन किम् ? कल्याणक्रोडा, बहुदुर्गा, दीवाला । स्वाङ्गादिति किम् ? बहुशोफा, बहुज्ञाना, बहुयवा ॥३८॥ नासिको-दरो-ष्ठ-जङ्का-दन्त-कर्णशृङ्गाङ्ग-गात्र-कण्ठात् । २ । ४ । ३९ । सहादिवर्जपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः स्त्रियां ङीर्वा स्यात् । तुङ्गनासिकी-तुङ्गनासिका । कृशोदरी-कृशोदरा । विम्बोष्ठी-बिम्बोष्ठी । दीर्घजङ्घी-दीर्घजङ्घा । समदन्ती-समदन्ता । चारुकर्णी-चारुकर्णा । ३
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy