SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] [ ३३१ वनः पलितः - सितात् । २ । ४ । ३७ । 'त' इति 'च' इति चानुवर्त्तते आभ्यां स्त्रियां तद्योगे तः क्नः । ङीर्वा स्यात् पलिक्नी - पलिता | आसिक्नी - असिता ॥ ३७ ॥ अ- सह - नञ् - विद्यमानपूर्वपदात् स्वाङ्गाद - क्रोडादिभ्यः | २|४|३८| सहादिवर्जपूर्वपदं यत् स्वाङ्गं तदन्तात् क्रोडादिवर्जात् अदन्तात् स्त्रियां ङीर्वा स्यात् । पीनस्तनी - पीनस्तना । अतिकेशी - अतिकेशा माला ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy