________________
३३० ]
[ हैम-शब्दानुशासनस्य प वी-पटुः ।
विभ्वी-विभुः । स्वरात् इति तिम् ? पाण्डुभूमिः ।
गुणात् इति किम् ? आखुः स्त्री । अ-खरोरिति किम् ? '
खरुरियम् ॥ ३५ ॥ श्येतै-त-हरित-भरित-रोहिताद् वर्णात्तो नश्च । २।४ । ३६ । एभ्यो वर्णवाचिभ्यः
स्त्रियां डीर्वा स्यात् , तद्योगे तो न च । श्येनी-श्येता, एनी-एता,
हरिणी-हरिता । भरिणी-भरिता,
____ रोहिणी-रोहिता । वर्णात् इति किम् ?
श्येता, एता ॥ ३६॥