________________
स्वोप-लघुवृत्तिः अ-क्यर्थात् इति किम् ?
कृतिः, अकरणिः, हानिः ॥ ३२ ॥
पद्धतेः । २ । ४ । ३३ । अस्मात् स्त्रियां
ङीर्वा स्यात् ।
पद्धती-पद्वतिः॥ ३३ ॥ शक्तेः शस्त्रे । २। ४ । ३४ । अस्माच्छस्त्रे स्त्रियां डीर्वा स्यात् ।
शक्ती-शक्तिः । शस्त्र इति किम् ?
__ शक्तिः सामर्थ्यम् ॥ ६४ ॥ स्वसदुतो गुणाद-खरोः । २।४।३५। स्वरात्परो य उत् तदन्ताद् गुणवचनात् खरु-वर्जात् स्त्रियां
डीर्वा स्यात् ।