________________
स्वोपक्ष-लघुत्तिः ]
तीक्ष्णशृङ्गी, तीक्ष्णश्रृङ्गा । मृद्वङ्गी-मृद्वङ्गा । सुगात्री-सुगात्रा ।
सुकण्ढी-सुकण्ठा । पूर्वेण सिद्धे नियमार्थमिदम् । __ तेन बहुस्वरसंयोगोपान्तेभ्योऽन्येभ्यो मा भूत ,
सुललाटा, सुपार्था ॥ ३९॥ नख-मुखाद-नाम्नि । २ । ४ । ४० । सहादीवर्जपूर्वपदाभ्यां स्वाङ्गाभ्यांआभ्यां
संज्ञाया एव
स्त्रीयां छीर्वा स्यात् । शूर्पनखी-शूर्पनखा ।
चन्द्रमुखी-चन्द्रमुखा अ-नाम्नीति किम् ?
शूर्पणखा, कालमुखा ॥ ४० ॥ पुच्छात् । । । ४ । ४१ ।