________________
३३४ ]
सहादिवर्ज पूर्वपदात्
[ हैम-शब्दानुशासनस्य
स्वाङ्गात् पुच्छात्
स्त्रियां ङीर्वा स्यात् । दीर्घपुच्छी. दीर्घपुच्छा ॥ ४१ ॥
कवर - मणि- विष- शरादेः । २ । ४ । ४२ ।
एतत्पूर्वपदात् पुच्छात् स्त्रियां
डीर्नित्यं स्यात् ।
कबरपुच्छी, मणिपुच्छी,
विषपुच्छी, शरपुच्छी ॥ ४२ ॥
पक्षाच्चोपमानादेः । २ । ४ । ४३ ।
उपमानपूर्वात् पक्षात्
पुच्छाच्च
स्त्रियां ङीः स्यात् ।
उलूकपक्षी शाला,
उलूकपुच्छी सेना ॥ ४३ ॥ क्रीतात् करणादेः । २ । ४ । ४५ ।