SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३३४ ] सहादिवर्ज पूर्वपदात् [ हैम-शब्दानुशासनस्य स्वाङ्गात् पुच्छात् स्त्रियां ङीर्वा स्यात् । दीर्घपुच्छी. दीर्घपुच्छा ॥ ४१ ॥ कवर - मणि- विष- शरादेः । २ । ४ । ४२ । एतत्पूर्वपदात् पुच्छात् स्त्रियां डीर्नित्यं स्यात् । कबरपुच्छी, मणिपुच्छी, विषपुच्छी, शरपुच्छी ॥ ४२ ॥ पक्षाच्चोपमानादेः । २ । ४ । ४३ । उपमानपूर्वात् पक्षात् पुच्छाच्च स्त्रियां ङीः स्यात् । उलूकपक्षी शाला, उलूकपुच्छी सेना ॥ ४३ ॥ क्रीतात् करणादेः । २ । ४ । ४५ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy