________________
३५८ ।
[ हैम-शब्दानुशासनस्य गार्गीयति, गार्गीयते,
- गार्गीभूतः । आपत्यस्य इति किम् ?
__साङ्काश्यीयति । व्यञ्जनात् इत्येव ?
कारिकेयीयति ॥ ९१ ॥ तद्धित-य-स्वरेऽनाति । २ । ४ । ९२ । व्यञ्जनात् परस्य
अपत्यस्य यो
____ यादौ आदादिवर्ज-स्वरादौ च तद्धिते
लुक् स्यात् ।
गार्ग्यः गार्गकम् । आपत्यस्येत्येव ?
काम्पील्यकः । तद्धितेति किम् ?
वात्स्येन । अनातीति किम् ?
गाायणः ॥ ९२ ॥