________________
स्वीपज्ञ-लघुवत्ति: ।
।१०७ संख्या-साय-वेरहस्याहन्
___ ङौ वा । १।४। ५० । संख्यावाचिभ्यः
साय-विभ्यां च परस्य । अह्नस्य ङौ परे
अहन् वा स्यात् । द्वयहनि, द्वयह्नि, द्वयझे ।
सायाहनि, सायाह्नि, सायाह्ने । __ व्यहनि, व्यह्नि, व्यते ॥ ५० ॥ निय आम् । १ । ४ । ५१ । नियः परस्य डेराम् स्यात् ।
नियाम् । ग्रामण्याम् ॥ ५१ ॥ वाऽष्टन आः स्यादौ । १ । ४ । ५२ । अष्टनः स्यादौ परे
आः वा स्यात् ।