________________
[ हैम-शब्दानुशासनस्य
नुर्वा । १ । ४ । ४८ । नुः समानस्य नामि परे दीर्घा वा स्यात् ।
नृणाम् , नृणाम् ॥ ४८॥ शसोऽता सश्च नः पुंसि ।१।४।४९ । शसोऽता सह पूर्वसमानस्य
दीर्घः स्यात् , तत्सन्नियोगे च पुंसि ___ शसः सो नः । देवान् , मुनीन् ,
वातप्रमीन, साधून,
पितृन् । पुंसीति किम् ? शालाः ॥ ४९ ॥