SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य नुर्वा । १ । ४ । ४८ । नुः समानस्य नामि परे दीर्घा वा स्यात् । नृणाम् , नृणाम् ॥ ४८॥ शसोऽता सश्च नः पुंसि ।१।४।४९ । शसोऽता सह पूर्वसमानस्य दीर्घः स्यात् , तत्सन्नियोगे च पुंसि ___ शसः सो नः । देवान् , मुनीन् , वातप्रमीन, साधून, पितृन् । पुंसीति किम् ? शालाः ॥ ४९ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy