________________
स्वीपक्ष-लधुवृत्तिः।
देवम् , मालाम् , मुनिम् , नदीम् ,
साधुम् , वधूम् ॥ ४६॥ दी? नाम्य-तिस-चतसृष्रः ।१।४।४७) तिसृ-चतसृ ष-रान्तवर्जस्य समानस्य नामि परे
दीर्घः स्यात् । वनानाम् , मुनीनाम् ,
साधूनाम् , पितृणाम् । अति सृ-चतसृ- इति किम् ? तिसृणाम् , चतसृणाम् , षण्णाम् ,
चतुर्णाम् ॥ १७ ॥